Dattatreaya Yoga Shastra zum Rezitieren

Dattatreyayogashastra

nrisinha-rupine chid-atmane sukha-sva-rupine |
nr̥siṁha-rūpiṇe cid-ātmane sukha-sva-rūpiṇe ।

padais tribhis tad adibhir nirupitaya vai namah ||1||
padais tribhis tad ādibhir nirūpitāya vai namaḥ ॥1॥

yogi-hrit-kamalavasam; sagunam nirgunam punah |
yogi-hr̥t-kamalāvāsaṁ; saguṇaṁ nirguṇaṁ punaḥ ।

vishnum vande yoga-ganyam; chid-rupam vighna-shantaye ||
viṣṇuṁ vande yoga-gamyaṁ; cid-rūpaṁ vighna-śāntaye ॥

sankritir-muni-varyo 'sau; bhutaye yoga-lipsaya |
sāṅkr̥tir-muni-varyo 'sau; bhūtaye yoga-lipsayā ।

bhuvam sarvam paribhranyan; naimisharanyam aptavan ||2||
bhuvaṁ sarvāṁ paribhrāmyan; naimiṣāraṇyam āptavān ॥2॥

su-gandhi-nana-kusumaih; svadu-satphala-sanyutaih |
su-gandhi-nānā-kusumaiḥ; svādu-satphala-saṁyutaiḥ ।

shakhibhih sahitam punyam; jala-kasara-manditam ||3||
śākhibhiḥ sahitaṁ puṇyaṁ; jala-kāsāra-maṇḍitam ॥3॥

sa munir vicharans tatra; dadarshanra-taror adhah |
sa munir vicaraṁs tatra; dadarśāmra-taror adhaḥ ।

vedikayam samasinam; dattatreyam maha-munim ||4||
vedikāyāṁ samāsīnaṁ; dattātreyaṁ mahā-munim ॥4॥

baddha-padmasine natham; nasagrarpitaya drisha |
baddha-padmāsine nāthaṁ; nāsāgrārpitayā dr̥śā ।

uru-madhya-gatottana; pani-yugmena shobhitam ||5||
uru-madhya-gatottāna; pāṇi-yugmena śobhitam ॥5॥

tatah prananyam akhilam; dattatreyam maha-munim |
tataḥ praṇamyam akhilaṁ; dattātreyaṁ mahā-munim ।

tach chhishyaih saha tatrai va; sammukhash chopavishtavan ||6||
tac chiṣyaiḥ saha tatrai va; saṁmukhaś copaviṣṭavān ॥6॥

tadaiva sa munir yogad; viranya sva-purah-sthitam |
tadaiva sa munir yogād; viramya sva-puraḥ-sthitam ।

uvachasankritim priti;-purvakam svagatam vachah ||7||
uvācasāṅkr̥tiṁ prīti;-pūrvakaṁ svāgataṁ vacaḥ ॥7॥

sankrite kathaya tvam mam; kim uddishyah* ihagatah ||8||
sāṅkr̥te kathaya tvaṁ māṁ; kim uddiśyaḥ* ihāgataḥ ॥8॥

iti prishtas tu sa praha; yogam jnatum ihagatah ||9||
iti pr̥ṣṭas tu sa prāha; yogaṁ jñātum ihāgataḥ ॥9॥

yogo hi bahudha brahman; tat-sarvam kathayami te |
yogo hi bahudhā brahman; tat-sarvaṁ kathayāmi te ।

mantra-yogo layash chaiva; hatha-yogas tathaiva cha |
mantra-yogo layaś caiva; haṭha-yogas tathaiva ca ।

raja-yogash chaturthah syad; yoganam uttamas tu sah ||10||
rāja-yogaś caturthaḥ syād; yogānām uttamas tu saḥ ॥10॥

arambhash cha ghatash chaiva; tatha parichayah snritah |
ārambhaś ca ghaṭaś caiva; tathā paricayaḥ smr̥taḥ ।

nishpattish chety avastha cha; chathurthi parikalpita ||11||
niṣpattiś cety avasthā ca; cathurthī parikalpitā ॥11॥

etesham vistaram vaksye; yadi tvam shrotum ichchhasi ||12||
eteṣāṁ vistaraṁ vakṣye; yadi tvaṁ śrotum icchasi ॥12॥

angeshu matrika-nyasa;-purvam mantram japan sudhih |
aṅgeṣu mātr̥kā-nyāsa;-pūrvaṁ mantraṁ japan sudhīḥ ।

yam kanchanabhisiddhaye; syan mantra-yogah kathyate ||13||
yaṁ kaṁcanābhisiddhaye; syān mantra-yogaḥ kathyate ॥13॥

nridus tasyadhikari syad; dvadashabdais tu sadhanat |
mr̥dus tasyādhikārī syād; dvādaśābdais tu sādhanāt ।

prayena labhate jnanam; siddhish chaivanimadikah ||14||
prāyeṇa labhate jñānaṁ; siddhiś caivāṇimādikāḥ ॥14॥

alpa-buddhir imam yogam; sevate sadhakadhamah |
alpa-buddhir imaṁ yogaṁ; sevate sādhakādhamaḥ ।

mantra-yogo hy ayam prokto; yoganam adhamas tu sah ||15||
mantra-yogo hy ayaṁ prokto; yogānām adhamas tu saḥ ॥15॥

laya-yogash chitta-layah; sanketais tu prajayate |
laya-yogaś citta-layaḥ; saṁketais tu prajāyate ।

adi-nathena sanketa; ashtakoti prakirtitah ||16||
ādi-nāthena saṁketā; aṣṭakoṭi prakīrtitāḥ ॥16॥

sankritir-uvacha
sāṅkr̥tir-uvāca

bhagavann-adi-nathah sah; kim-rupah kah sa uchyatam ||17||
bhagavann-ādi-nāthaḥ saḥ; kiṁ-rūpaḥ kaḥ sa ucyatām ॥17॥

dattatreya uvacha |
dattātreya uvāca ।

mahadevasya namani; adi-nathash cha bhairavah |
mahādevasya nāmāni; ādi-nāthaś ca bhairavaḥ ।

shabareshash cha devo shau; lilaya vyacharat prabhuh ||18||
śabareśaś ca devo śau; līlayā vyacarat prabhuḥ ॥18॥

shri-kantha-parvate gaurya; saha pramantha-nayakan |
śrī-kaṇṭha-parvate gauryā; saha pramantha-nāyakān ।

hima-ksa parvate chaiva; kadali-vana-gochare ||19||
himā-kṣa parvate caiva; kadalī-vana-gocare ॥19॥

giri-kute chitra-kute; su-padapa-yute girau |
giri-kūṭe citra-kūṭe; su-pādapa-yute girau ।

kripayaikaika-sanketam; shankarah praha tatra tan ||20||
kr̥payaikaika-saṁketaṁ; śaṅkaraḥ prāha tatra tān ॥20॥

tani sarvani vaktum tu; na hi shaknomi vistarat |
tāni sarvāṇi vaktuṁ tu; na hi śaknomi vistarāt ।

kanichit kathayishyami; sahajabhyasavat sukham ||21||
kānicit kathayiśyāmi; sahajābhyāsavat sukham ॥21॥

tishthan gachchhan svapan bhunjan; dhyayech chhunyam aharnisham |
tiṣṭhan gacchan svapan bhuñjan; dhyāyec chūnyam aharniśam ।

ayam eko hi sanketa; adinathena bhashitah ||22||
ayam eko hi saṁketa; ādināthena bhāṣitaḥ ॥22॥

nasagra-drishti-matrena; hy aparah parikirtitah |
nāsāgra-dr̥ṣṭi-mātreṇa; hy aparaḥ parikīrtitaḥ ।

shirah paschach cha bhagasya; dhyanam nrityum jayet param ||23||
śiraḥ paścāc ca bhāgasya; dhyānaṁ mr̥tyuṁ jayet param ॥23॥

bhru-madhya-drishti-matrena; parah sanketa uchyate |
bhrū-madhya-dr̥ṣṭi-mātreṇa; paraḥ saṁketa ucyate ।

lalate bhru-tale yash cha; uttamah sah parikirtitah ||24||
lalāṭe bhrū-tale yaś ca; uttamaḥ saḥ parikīrtitaḥ ॥24॥

savya-daksina-padasya; angushthe layam uttamam |
savya-dakṣiṇa-pādasya; aṅguṣṭhe layam uttamam ।

uttana-shavavad bhumau; shayanam choktam uttamam |
uttāna-śavavad bhūmau; śayanaṁ coktam uttamam ।

shithilo nirjane deshe; kuryach chet siddhim apnuyat ||25||
śithilo nirjane deśe; kuryāc cet siddhim āpnuyāt ॥25॥

evam cha bahu-sanketan; kathayam asa shankarah ||26||
evaṁ ca bahu-saṁketān; kathayām āsa śaṅkaraḥ ॥26॥

sanketair bahubhish chanyair; yasya chitta-layo bhavet |
saṁketair bahubhiś cānyair; yasya citta-layo bhavet ।

sa eva laya-yogah syat; hatha-yogam tatah shrinu ||27||
sa eva laya-yogaḥ syāt; haṭha-yogaṁ tataḥ śr̥ṇu ॥27॥

yamash cha niyamash chaiva*; asanam cha tatah param |
yamaś ca niyamaś caiva*; āsanaṁ ca tataḥ param ।

pranayamash chaturthah syat; pratyaharas tu panchamah ||28||
prāṇāyāmaś caturthaḥ syāt; pratyāhāras tu pañcamaḥ ॥28॥

tatas tu dharana prokta; dhyanam saptamam uchyate |
tatas tu dhāraṇā proktā; dhyānaṁ saptamam ucyate ।

samadhir ashtamah proktah; sarva-punya-phala-pradah |
samādhir aṣṭamaḥ proktaḥ; sarva-puṇya-phala-pradaḥ ।

evam ashtangayogam cha; yajnavalkyadayo viduh ||29||
evam aṣṭāṅgayogaṁ ca; yājñavalkyādayo viduḥ ॥29॥

kapiladyas tu siddhash cha; hatham kuryus tato yatha ||30||
kapilādyās tu siddhāś ca; haṭhaṁ kuryus tato yathā ॥30॥

tatah syat khechari-mudra; bandho jalandharas tatah |
tataḥ syāt khecarī-mudrā; bandho jālandharas tataḥ ।

uddiyanam mula-bandho; viparita-karani tatha** ||31||
uḍḍiyāṇaṁ mūla-bandho; viparīta-karaṇī tathā** ॥31॥

vajrolir amarolish cha; sahajolis tridha mata |
vajrolir amaroliś ca; sahajolis tridhā matā ।

etesham laksanam vaksye; kartavyam cha visheshatah ||32||
eteṣāṁ lakṣaṇaṁ vakṣye; kartavyaṁ ca viśeṣataḥ ॥32॥

yama ye dasha samprokta; rishibhis tattva-darshibhih |
yamā ye daśa saṁproktā; r̥ṣibhis tattva-darśibhiḥ ।

laghv aharas-tu teshv eko; mukhyo bhavati napare ||33||
laghv āhāras-tu teṣv eko; mukhyo bhavati nāpare ॥33॥

ahinsa niyameshv eka; mukhya bhavati napare ||34||
ahiṁsā niyameṣv ekā; mukhyā bhavati nāpare ॥34॥

chatur-ashiti-laksesu; asaneshuttamam shrinu |
catur-āśīti-lakṣesu; āsaneṣūttamaṁ śr̥ṇu ।

adi-nathena samproktam; padmasanam ihochyate ||35||
ādi-nāthena saṁproktaṁ; padmāsanam ihocyate ॥35॥

uttanau charanau kritva; uru-sansthau prayatnatah |
uttānau caraṇau kr̥tvā; ūru-saṁsthau prayatnataḥ ।

uru-madhye tathottanau; pani kritva tato drishau ||36||
ūru-madhye tathottānau; pāṇī kr̥tvā tato dr̥śau ॥36॥

nasagre vinyased raja;-danta-mulam cha jihvaya |
nāsāgre vinyased rāja;-danta-mūlaṁ ca jihvayā ।

uttabhya chibukam vaksah; sansthapya pavanam shanaih ||37||
uttabhya cibukaṁ vakṣaḥ; saṁsthāpya pavanaṁ śanaiḥ ॥37॥

yathashakti samakrishya; purayed udaram shanaih |
yathāśakti samākr̥ṣya; pūrayed udaraṁ śanaiḥ ।

yathashakty eva paschat tu; rechayet pavanam shanaih ||38||
yathāśakty eva paścāt tu; recayet pavanaṁ śanaiḥ ॥38॥

idam padmasanam proktam; sarva-vyadhi-vinashanam |
idaṁ padmāsanaṁ proktaṁ; sarva-vyādhi-vināśanam ।

dur-labham yena kenapi; dhimata labhyate bhuvi ||39||
dur-labhaṁ yena kenāpi; dhīmatā labhyate bhuvi ॥39॥

sankrite shrinu sattvastho; yogabhyasa-kramam yatha |
sāṁkr̥te śr̥ṇu sattvastho; yogābhyāsa-kramaṁ yathā ।

vaksyamanam prayatnena; yoginam sarva-laksanaih ||40||
vakṣyamāṇaṁ prayatnena; yogināṁ sarva-lakṣaṇaiḥ ॥40॥

yuvavasto 'pi vriddho va; vyadhito va shanaih shanaih |
yuvāvasto 'pi vr̥ddho vā; vyādhito vā śanaiḥ śanaiḥ ।

abhyasat siddhim apnoti; yoge sarve 'py-atandritah ||41||
abhyāsāt siddhim āpnoti; yoge sarve 'py-atandritaḥ ॥41॥

brahmanah shramano vapi; bauddho vapy arhato 'thava |
brāhmaṇaḥ śramaṇo vāpi; bauddho vāpy ārhato 'thavā ।

kapaliko va-charvakah; shraddhaya sahitah sudhih |
kāpāliko vā-cārvākaḥ; śraddhayā sahitaḥ sudhīḥ ।

yogabhyasa-raso nityam; sarva-siddhim avapnuyat ||42||
yogābhyāsa-raso nityaṁ; sarva-siddhim avāpnuyāt ॥42॥

kriya-yuktasya siddhih syad; akriyasya katham bhavet |
kriyā-yuktasya siddhiḥ syād; akriyasya kathaṁ bhavet ।

na shastra-patha-matrena; yoga-siddhih prajayate ||43||
na śāstra-pāṭha-mātreṇa; yoga-siddhiḥ prajāyate ॥43॥

mundito danda-dhari va; kashaya-vasano 'pi va |
muṇḍito daṇḍa-dhārī vā; kāṣāya-vasano 'pi vā ।

narayana-vado vapi; jatilo bhasma-lepanah ||44||
nārāyaṇa-vado vāpi; jaṭilo bhasma-lepanaḥ ॥44॥

dvadasha-sthana-pujo va; bahu-vatsala-bhashitam |
dvādaśa-sthāna-pūjo vā; bahu-vatsala-bhāṣitam ।

kriyahino 'thava krurah; katham siddhim avapnuyat ||45||
kriyāhīno 'thavā krūraḥ; kathaṁ siddhiṁ avāpnuyāt ॥45॥

na vesha-dharanam siddheh; karanam na cha tat-katha |
na veṣa-dhāraṇaṁ siddheḥ; kāraṇaṁ na ca tat-kathā ।

kriyaiva karanam siddheh; satyam eva tu sankrite ||46||
kriyaiva kāraṇaṁ siddheḥ; satyam eva tu sāṁkr̥te ॥46॥

shishnodarartha-yogasya; katha ye vesha-dharinah |
śiśnodarārtha-yogasya; kathā ye veṣa-dhāriṇaḥ ।

anushthana-vihinas tu; vanchayanti janan-kila ||47||
anuṣṭhāna-vihīnās tu; vañcayanti jānan-kila ॥47॥

uchchavachaih vipralambaih; yatante kushala narah |
uccāvacaiḥ vipralambaiḥ; yatante kuśalā narāḥ ।

yogino vayam ity evam; mudhah bhoga-parayanah ||48||
yogino vayam ity evaṁ; mūḍhāḥ bhoga-parāyaṇāḥ ॥48॥

shanais tatha-vidhan jnatva; yogabhyasa-vivarjitan |
śanais tathā-vidhān jñātvā; yogābhyāsa-vivarjitān ।

kritarthan vachanair eva; varjayed vesha-dharinah ||49||
kr̥tārthān vacanair eva; varjayed veṣa-dhāriṇaḥ ॥49॥

ete tu vighna-bhutas te; yogabhyasasya sarvada |
ete tu vighna-bhūtās te; yogābhyāsasya sarvadā ।

varjayet tan prayatnena; idrishi siddhi-da kriya ||50||
varjayet tān prayatnena; īdr̥śī siddhi-dā kriyā ॥50॥

prathamabhyasa-kale tu; praveshas tu maha-mune ||51||
prathamābhyāsa-kāle tu; praveśas tu mahā-mune ॥51॥

alasyam prathamo vighno; dvitiyas tu prakathanam |
ālasyaṁ prathamo vighno; dvitīyas tu prakathanam ।

purvokta-dhurta-goshthi cha; tritiyo mantra-sadhanam ||52||
pūrvokta-dhūrta-goṣṭhī ca; tr̥tīyo mantra-sādhanam ॥52॥

chaturtho dhatuvadah syat; panchamah khadya-vadakam |
caturtho dhātuvādaḥ syāt; pañcamaḥ khādya-vādakam ।

evam cha bahavo drishtah; nriga-trishna-samah mune ||53||
evaṁ ca bahavo dr̥ṣṭāḥ; mr̥ga-tr̥ṣṇā-samāḥ mune ॥53॥

sthirasanasya jayante; tas tu jnatva sudhis tyajet |
sthirāsanasya jāyante; tās tu jñātvā sudhīs tyajet ।

pranayamam tatah kuryat; padmasana-gatah svayam ||54||
prāṇāyāmaṁ tataḥ kuryāt; padmāsana-gataḥ svayam ॥54॥

su-shobhanam matham kuryat; suksa-dvaram cha ni-vranam |
su-śobhanaṁ maṭhaṁ kuryāt; sūkṣa-dvāraṁ ca ni-vraṇaṁ ।

sushthu liptam gomayena; sudhaya va prayatnatah |
suṣṭhu liptaṁ gomayena; sudhāya vā prayatnataḥ ।

matkunair mashakair bhutair; varjitam cha prayatnatah ||55||
matkuṇair maśakair bhūtair; varjitaṁ ca prayatnataḥ ॥55॥

dine dine susamnrishtam; sammarjanya hy atandritah |
dine dine susaṁmr̥ṣṭaṁ; saṁmārjanyā hy atandritaḥ ।

vasitam cha su-gandhena; dhupitam guggula-dibhih ||56||
vāsitaṁ ca su-gandhena; dhūpitaṁ guggulā-dibhiḥ ॥56॥

mala-mutradibhir bhedair; ashtadashabhir eva cha |
mala-mūtrādibhir bhedair; aṣṭādaśabhir eva ca ।

varjitash channa-sampannam; kambala-jina sanyutam |
varjitaś cānna-sampannaṁ; kambalā-jina saṁyutam ।

naty unnatam nati-nicham; para-sanga-vivarjitam ||57||
nāty unnataṁ nāti-nīcaṁ; para-saṅga-vivarjitam ॥57॥

tasmin mathe samastirya; asanam vistritanshakam |
tasmin maṭhe samāstīrya; āsanaṁ vistr̥tāṁśakam ।

tatropavishya medhavi; padmasana-samanvitah |
tatropaviśya medhāvī; padmāsana-samanvitaḥ ।

sama-kayah pranjalish cha; prananya sveshta-devatam ||58||
sama-kāyaḥ prāñjaliś ca; praṇamya sveṣṭa-devatām ॥58॥

tato daksina-hastasya; angushthenaiva pingalam |
tato dakṣiṇa-hastasya; aṅguṣṭhenaiva piṅgalam ।

nirudhya purayed vayum; idaya cha shanaih shanaih ||59||
nirudhya pūrayed vāyum; iḍayā ca śanaiḥ śanaiḥ ॥59॥

yatha-shaktya nirodhena; tatah kuryat-tu kumbhakam |
yathā-śaktyā nirodhena; tataḥ kuryāt-tu kumbhakam ।

tatas tyajet pingalaya; shanair eva na vegatah ||60||
tatas tyajet piṅgalayā; śanair eva na vegataḥ ॥60॥

punah pingalaya purya; purayed udaram shanaih |
punaḥ piṅgalayā pūrya; pūrayed udaraṁ śanaiḥ ।

dharayitva yathashakti; rechayet idaya shanaih |
dhārayitvā yathāśakti; recayet iḍayā śanaiḥ ।

yatha tyayed yathapurya; dharayed anirodhatah ||61||
yathā tyayed yathāpūrya; dhārayed anirodhataḥ ॥61॥

evam pratah samasinah; kuryad vinshati kumbhakan |
evaṁ prātaḥ samāsīnaḥ; kuryād viṁśati kumbhakān ।

kumbhakah sahito nama; sarva-graha-vivarjitah ||62||
kumbhakaḥ sahito nāma; sarva-graha-vivarjitaḥ ॥62॥

evam madhyahna-samaye; kuryad vinshati kumbhakan |
evaṁ madhyāhna-samaye; kuryād viṁśati kumbhakān ।

evam sayam prakurvita; punar vinshati kumbhakan |
evaṁ sāyaṁ prakurvīta; punar viṁśati kumbhakān ।

evam evardha-ratre 'pi; kuryad vinshati kumbhakan ||63||
evam evārdha-rātre 'pi; kuryād viṁśati kumbhakān ॥63॥

kurvita recha-purabhyam; sahitan prativasaram |
kurvīta reca-pūrābhyāṁ; sahitān prativāsaram ।

sahito recha-purabhyam; tasmat sahita-kumbhakah ||64||
sahito reca-pūrābhyāṁ; tasmāt sahita-kumbhakaḥ ॥64॥

kuryad evam chatur-varam**; analasyo dine dine |
kuryād evaṁ catur-varam**; anālasyo dine dine ।

evam masa-trayam kuryan; nadi-shuddhis tato bhavet ||65||
evaṁ māsa-trayaṁ kuryān; nāḍī-śuddhis tato bhavet ॥65॥

yada tu nadi-shuddhis-syat; tada chihnani bahyatah |
yadā tu nāḍī-śuddhis-syāt; tadā cihnāni bāhyataḥ ।

jayante yogino dehe; tani vaksyany asheshatah ||66||
jāyante yogino dehe; tāni vakṣyāmy aśeṣataḥ ॥66॥

sharira-laghuta diptir; jatharagni-vivardhanam |
śarīra-laghutā dīptir; jaṭharāgni-vivardhanam ।

krishatvam cha sharirasya; tada jayet tu nischitam ||67||
kr̥śatvaṁ ca śarīrasya; tadā jāyet tu niścitam ॥67॥

tada varjani vaksyami; yoga-vighna-karani tu |
tadā varjāni vakṣyāmi; yoga-vighna-karāṇi tu ।

lavanam sarshapam chalam; ushnam ruksam cha tiksnakam ||68||
lavaṇaṁ sarṣapaṁ cālam; uṣṇaṁ rūkṣaṁ ca tīkṣṇakam ॥68॥

ativa-bhojanam tyajyam; stri-sangamanam eva cha |
atīva-bhojanaṁ tyājyaṁ; strī-saṁgamanam eva ca ।

agni-seva tu santjajya; dhurta-goshthish cha santjayet ||69||
agni-sevā tu saṁtjājyā; dhūrta-goṣṭhīś ca saṁtjayet ॥69॥

upayam cha pravaksyami; ksipram yogasya siddhaye |
upāyaṁ ca pravakṣyāmi; kṣipraṁ yogasya siddhaye ।

ghritam ksiram cha mishtannam; mitaharash cha shasyate ||70||
ghr̥taṁ kṣīraṁ ca miṣṭānnaṁ; mitāhāraś ca śasyate ॥70॥

purvokta-kale kurvita; pavanabhyasam-eva cha |
pūrvokta-kāle kurvīta; pavanābhyāsam-eva ca ।

tatah param yatheshtham tu; shaktih syad vayu-dharane ||71||
tataḥ paraṁ yatheṣṭhaṁ tu; śaktiḥ syād vāyu-dhāraṇe ॥71॥

yatheshtham dharanad vayoh; sidhyet kevala-kumbhakam |
yatheṣṭhaṁ dhāraṇād vāyoḥ; sidhyet kevala-kumbhakam ।

kevale kumbhake siddhe; recha-puraka-varjite |
kevale kumbhake siddhe; reca-pūraka-varjite ।

na tasya durlabham kinchit; trishu lokeshu vidyate ||72||
na tasya durlabhaṁ kiñcit; triṣu lokeṣu vidyate ॥72॥

prasvedo jayate purvam; mardanam tena karayet ||73||
prasvedo jāyate pūrvaṁ; mardanaṁ tena kārayet ॥73॥

tato 'ti-dharanad vayoh; kramenai va shanaih shanaih |
tato 'ti-dhāraṇād vāyoḥ; krameṇai va śanaiḥ śanaiḥ ।

kampo bhavati dehasya; asana-sthasya dehinah ||74||
kampo bhavati dehasya; āsana-sthasya dehinaḥ ॥74॥

tato 'dhikatara-bhyasad; darduri jayate dhruvam |
tato 'dhikatarā-bhyāsād; dārdurī jāyate dhruvam ।

yatha tu darduro gachchhed; utplutyotplutya bhutale |
yathā tu darduro gacched; utplutyotplutya bhūtale ।

padmasana-sthito yogi; tatha cha gachchhati bhutale ||75||
padmāsana-sthito yogī; tathā ca gacchati bhūtale ॥75॥

tato 'dhikatara-bhyasad; bhumi-tyagash cha jayate |
tato 'dhikatarā-bhyāsād; bhūmi-tyāgaś ca jāyate ।

padmasana-stha evasau; bhumim utsrijya vartate ||76||
padmāsana-stha evāsau; bhūmim utsr̥jya vartate ॥76॥

niradharo 'pi chitram hi; tada samarthyam-udbhavet ||77||
nirādhāro 'pi citraṁ hi; tadā sāmarthyam-udbhavet ॥77॥

svalpam va bahu va bhuktva; yogi na vyathate tada |
svalpaṁ vā bahu vā bhuktvā; yogī na vyathate tadā ।

alpa-mutra-purishash cha; svalpa-nidra cha jayate ||78||
alpa-mūtra-purīṣaś ca; svalpa-nidrā ca jāyate ॥78॥

krimayo dushika lala; svedo dur-gandhita tanoh |
krimayo dūṣikā lālā; svedo dur-gandhitā tanoḥ ।

etani sarvada tasya; na jayante tatah param ||79||
etāni sarvadā tasya; na jāyante tataḥ param ॥79॥

tato 'dhikatarabhyasad; balam-utpadyate bhrisham |
tato 'dhikatarābhyāsād; balam-utpadyate bhr̥śam ।

yena bhu-chara-siddhih syad; bhu-charanam jaye ksamah ||80||
yena bhū-cara-siddhiḥ syād; bhū-caraṇāṁ jaye kṣamaḥ ॥80॥

vyaghro lulayo vanyo va; gavayo gaja eva va |
vyāghro lulāyo vānyo vā; gavayo gaja eva vā ।

sinho va yogina tena; nriyante hasta-tadanat ||81||
siṁho vā yoginā tena; mriyante hasta-tāḍanāt ॥81॥

kandarpasya yatha rupam; tatha tasyapi yoginah |
kandarpasya yathā rūpaṁ; tathā tasyāpi yoginaḥ ।

tasmin kale maha-vighno; yoginah syat pramadatah ||82||
tasmin kāle mahā-vighno; yoginaḥ syāt pramādataḥ ॥82॥

tad-rupa-vashagah naryah; kanksante tasya sangamam |
tad-rūpa-vaśagāḥ nāryaḥ; kāṅkṣante tasya saṁgamam ।

yadi sangam karoty esha; bindus tasya vinashyati ||83||
yadi saṁgaṁ karoty eṣa; bindus tasya vinaśyati ॥83॥

ayuh-ksayah bindu-nashad; asamarthyam cha jayate |
āyuḥ-kṣayaḥ bindu-nāśād; asāmarthyaṁ ca jāyate ।

tasmat strinam sanga-varjam; kuryad abhyasam adarat ||84||
tasmāt strīṇāṁ saṅga-varjaṁ; kuryād abhyāsam ādarāt ॥84॥

yogino 'nge su-gandhih syat; satatam bindu-dharanat |
yogino 'ṅge su-gandhiḥ syāt; satataṁ bindu-dhāraṇāt ।

tasmat sarva-prayatnena; bindu-rakso hi yogina ||85||
tasmāt sarva-prayatnena; bindu-rakṣo hi yoginā ॥85॥

tato rahasy upavishtah; pranavam pluta-matraya ||
tato rahasy upaviṣṭaḥ; praṇavaṁ pluta-mātrayā ॥

japet purvarjitanam cha; papanam nasha hetave |
japet pūrvārjitānāṁ ca; pāpānāṁ nāśa hetave ।

sarva vighna-harash chayam; pranavas sarva-dosha-ha ||86||
sarva vighna-haraś cāyaṁ; praṇavas sarva-doṣa-hā ॥86॥

evam-abhyasa-yogena; siddhir arambha-sambhava |
evam-abhyāsa-yogena; siddhir āraṁbha-saṁbhavā ।

tato bhaved ghatavastha; pavanabhyasinah sada ||87||
tato bhaved ghaṭāvasthā; pavanābhyāsinaḥ sadā ॥87॥

pranapanau mano-vayu; jivatma-param-atmanau |
prāṇāpānau mano-vāyū; jīvātma-param-ātmanau ।

anyonyasyavirodhena; ekatam ghatate yada ||
anyonyasyāvirodhena; ekatāṁ ghaṭate yadā ॥

tada ghatahvayavastha; prasiddha yogina snrita ||88||
tadā ghaṭāhvayāvasthā; prasiddhā yoginā smr̥tā ॥88॥

tatash chihnani yani syus; tani vaksyami kani chit ||89||
tataś cihnāni yāni syus; tāni vakṣyāmi kāni cit ॥89॥

purvam yat kathito 'bhyasash; charturdham tam parityajet |
pūrvaṁ yat kathito 'bhyāsaś; carturdhāṁ taṁ parityajet ।

diva va yadi va ratrau; yamamatram samabhyaset ||90||
divā vā yadi vā rātrau; yāmamātraṁ samabhyaset ॥90॥

eka-varam pratidinam; kuryat kevala-kumbhakam |
eka-vāraṁ pratidinaṁ; kuryāt kevala-kumbhakam ।

pratyaharo hi evam syad; evam kartum hi yoginah ||91||
pratyāhāro hi evaṁ syād; evaṁ kartuṁ hi yoginaḥ ॥91॥

indriyanindriyarthebhyo; yat partyaharati sphutam |
indriyāṇīndriyārthebhyo; yat partyāharati sphuṭam ।

yogi kumbhakam asthaya; pratyaharah sa uchyate ||92||
yogī kumbhakam āsthāya; pratyāhāraḥ sa ucyate ॥92॥

yad yat pashyati chaksurbhyam; tat tad atmeti bhavayet |
yad yat paśyati cakṣurbhyāṁ; tat tad ātmeti bhāvayet ।

yad yaj jighrati nasabhyam; tat tad atmeti bhavayet ||93||
yad yaj jighrati nāsābhyāṁ; tat tad ātmeti bhāvayet ॥93॥

yad yach chhrinoti karnabhyam; tat tad atmeti bhavayet |
yad yac chr̥ṇoti karṇābhyāṁ; tat tad ātmeti bhāvayet ।

jihvaya yad rasayati; tat tad atmeti bhavayet ||94||
jihvayā yad rasayati; tat tad ātmeti bhāvayet ॥94॥

tvacha yad yat sansprishati; tat tad atmeti bhavayet |
tvacā yad yat saṁspr̥śati; tat tad ātmeti bhāvayet ।

evam jnanendriyanam hi; tat-sankhya-vastu sandhayet ||95||
evaṁ jñānendriyāṇāṁ hi; tat-saṁkhyā-vastu sandhayet ॥95॥

yamamatram pratidinam; yogi yatnad atandritah |
yāmamātraṁ pratidinaṁ; yogī yatnād atandritaḥ ।

tada vichitra-samarthyam; yogino jayate dhruvam ||96||
tadā vicitra-sāmarthyaṁ; yogino jāyate dhruvam ॥96॥

dura-shrutir dura-drishtih; ksanad dura-gamas tatha |
dūra-śrutir dūra-dr̥ṣṭiḥ; kṣaṇād dūra-gamas tathā ।

vak-siddhih kama-charitvam; adrishya-karanam tatha ||97||
vāk-siddhiḥ kāma-cāritvam; adr̥śya-karaṇaṁ tathā ॥97॥

mala-mutra-pralepena; lohadinam suvarnata |
mala-mūtra-pralepena; lohādīnāṁ suvarṇatā ।

khecharatvam tathanyat tu; satatabhyasa-yoginah ||98||
khecaratvaṁ tathānyat tu; satatābhyāsa-yoginaḥ ॥98॥

tada buddhimata bhavyam; yogina yoga-siddhaye |
tadā buddhimatā bhāvyaṁ; yoginā yoga-siddhaye ।

ete vighna maha-siddher; na ramet teshu buddhiman ||99||
ete vighnā mahā-siddher; na ramet teṣu buddhimān ॥99॥

na darshayech cha kasmai-chit; sva-samarthyam hi sarvada |
na darśayec ca kasmai-cit; sva-sāmarthyaṁ hi sarvadā ।

kada-chit darshayet pritya; bhakti-yuktaya va punah ||100||
kadā-cit darśayet prītyā; bhakti-yuktāya vā punaḥ ॥100॥

yatha murkho yatha mudho; yatha badhira eva va |
yathā mūrkho yathā mūḍho; yathā badhira eva vā ।

tatha varteta lokeshu; sva-samarthyasyaguptaye ||101||
tathā varteta lokeṣu; sva-sāmarthyasyaguptaye ॥101॥

no chech chhishya hi bahavo; bhavanty eva na sanshayah |
no cec chiṣyā hi bahavo; bhavanty eva na saṁśayaḥ ।

sva-sva-karyeshu yogindram; prarthayanti na sanshayah |
sva-sva-kāryeṣu yogīndraṁ; prārthayanti na saṁśayaḥ ।

tat-karma-karana-vyagrah; svabhyase visnrito bhavet ||102||
tat-karma-karaṇa-vyagraḥ; svābhyāse vismr̥to bhavet ॥102॥

abhyasena vihinas tu; tato laukikatam vrajet |
abhyāsena vihīnas tu; tato laukikatāṁ vrajet ।

avisnritya guror vakyam; abhyaset tad-aharnisham ||103||
avismr̥tya guror vākyam; abhyaset tad-aharniśam ॥103॥

evam bhaved ghatavatha; sadabhyasasya yoginah |
evaṁ bhaved ghaṭāvathā; sadābhyāsasya yoginaḥ ।

anabhyasena yogasya; vritha goshthya na sidhyati ||104||
anabhyāsena yogasya; vr̥thā goṣṭhyā na sidhyati ॥104॥

tasmat sarva-prayatnena; yogam eva sadabhyaset |
tasmāt sarva-prayatnena; yogam eva sadābhyāset ।

tatah parichayavastha; jayate 'bhyasa-yogatah ||105||
tataḥ paricayāvasthā; jāyate 'bhyāsa-yogataḥ ॥105॥

vayuh samprerito yatnat; agnina saha kundalim |
vāyuḥ saṁprerito yatnāt; agninā saha kuṇḍalīm ।

bodhayitva sushunnayam; pravished avirodhatah |
bodhayitvā suṣumnāyāṁ; praviśed avirodhataḥ ।

vayuna saha chittam tu; pravishech cha maha-patham ||106||
vāyunā saha cittaṁ tu; praviśec ca mahā-patham ॥106॥

maha-patham shmashanam cha; sushunnapy ekam eva hi |
mahā-pathaṁ śmaśanaṁ ca; suṣumnāpy ekam eva hi ।

nanam matantare bhedah; phala-bhedo na vidyate ||107||
nānāṁ matāntare bhedaḥ; phala-bhedo na vidyate ॥107॥

vartamanam bhavishyach cha; bhutartham chapi vetty asau |
vartamānaṁ bhaviṣyac ca; bhūtārthaṁ cāpi vetty asau ।

yasya chittam sa-pavanam; sushunnam pravished iha ||108||
yasya cittaṁ sa-pavanaṁ; suṣumnāṁ praviśed iha ॥108॥

bhavyan arthan sa vijnaya; yogi rahasi yatnatah |
bhāvyān arthān sa vijñāya; yogī rahasi yatnataḥ ।

panchadha dharanam kuryat; tat-tad-bhuta-bhayapaham ||109||
pañcadhā dhāraṇaṁ kuryāt; tat-tad-bhūta-bhayāpaham ॥109॥

prithivi-dharanam vaksye; parthivebhyo bhayapaham |
pr̥thivī-dhāraṇaṁ vakṣye; pārthivebhyo bhayāpaham ।

nabher adho gudasyordhvam; ghatikah pancha dharayet ||110||
nābher adho gudasyordhvaṁ; ghaṭikāḥ pañca dhārayet ॥110॥

vayum bhavet tato prithvi;-dharanam tad bhayapaham |
vāyuṁ bhavet tato pr̥thvī;-dhāraṇaṁ tad bhayāpaham ।

prithivi-sambhavas tasya; na nrityur yoginor bhavet ||111||
pr̥thivī-saṁbhavas tasya; na mr̥tyur yoginor bhavet ॥111॥

nabhi-sthane tato vayum; dharayet pancha nadikah |
nābhi-sthāne tato vāyuṁ; dhārayet pañca nāḍikāḥ ।

tato jalad bhayam nasti; jala-nrityur na yoginah ||112||
tato jalād bhayaṁ nāsti; jala-mr̥tyur na yoginaḥ ॥112॥

nabhy-urdhva-mandale vayum; dharayet pancha nadikah |
nābhy-ūrdhva-maṇḍale vāyuṁ; dhārayet pañca nāḍikāḥ ।

agneya-dharana seyam; na nrityus tasya vahnina ||113||
āgneya-dhāraṇā seyaṁ; na mr̥tyus tasya vahninā ॥113॥

sadavichitra-samarthyam; yoginor jayate dhruvam |
sadāvicitra-sāmarthyaṁ; yoginor jāyate dhruvam ।

na dahyate shariram cha; praksipte vahni-kundake ||114||
na dahyate śarīraṁ ca; prakṣipte vahni-kuṇḍake ॥114॥

nabhi-bhruvor hi madhye tu; pradesha-traya-sanyute |
nābhi-bhruvor hi madhye tu; pradeśa-traya-saṁyute ।

dharayet pancha ghatika; vayum saisha hi vayavi |
dhārayet pañca ghaṭikā; vāyuṁ saiṣā hi vāyavī ।

dharanan na tu vayos tu; yogino hi bhayam bhavet ||115||
dhāraṇān na tu vāyos tu; yogino hi bhayaṁ bhavet ॥115॥

bhru-madhyad uparishtat tu; dharayet pancha nadikah |
bhrū-madhyād upariṣṭāt tu; dhārayet pañca nāḍikāḥ ।

vayum yogi prayatnena; seyam akasha-dharana ||116||
vāyuṁ yogī prayatnena; seyam ākāśa-dhāraṇā ॥116॥

akasha-dharanam kurvan; nrityum jayati tattvatah |
ākāśa-dhāraṇāṁ kurvān; mr̥tyuṁ jāyati tattvataḥ ।

yatra tatra sthito vapi; sukham atyantam ashnute ||117||
yatra tatra sthito vāpi; sukham atyantam aśnute ॥117॥

evam cha dharanam pancha; kuryad yogi vichaksanah |
evaṁ ca dhāraṇāṁ pañca; kuryād yogī vicakṣaṇaḥ ।

tato dridha-sharirah syan; nrityus tasya na vidyate ||118||
tato dr̥ḍha-śarīraḥ syān; mr̥tyus tasya na vidyate ॥118॥

ity eva pancha-bhutanam; dharanam yah samabhyaset |
ity eva pañca-bhūtānāṁ; dhāraṇāṁ yaḥ samabhyaset ।

brahmanah pralaye vapi; nrityus-tasya na vidyate ||119||
brahmaṇaḥ pralaye vāpi; mr̥tyus-tasya na vidyate ॥119॥

samabhyaset tada dhyanam; ghatikah shashtir eva cha |
samabhyaset tadā dhyānaṁ; ghaṭikāḥ ṣaṣṭīr eva ca ।

vayum nirudhya dhyayet tu; devatam-ishta-dayinim ||120||
vāyuṁ nirudhya dhyāyet tu; devatām-iṣṭa-dāyinīm ॥120॥

sa-guna-dhyanam evam syad; animadi-guna-pradam |
sa-guṇa-dhyānam evaṁ syād; aṇimādi-guṇa-pradam ।

nir-gunam kham iva dhyatva; moksa-margam prapadyate ||121||
nir-guṇaṁ kham iva dhyātvā; mokṣa-mārgaṁ prapadyate ॥121॥

nir-guna-dhyana-sampannah; samadhim cha tato 'bhyaset |
nir-guṇa-dhyāna-saṁpannaḥ; samādhiṁ ca tato 'bhyaset ।

dina-dvadasha-kenaiva; samadhim samavapnuyat ||122||
dina-dvādaśa-kenaiva; samādhiṁ samavāpnuyāt ॥122॥

vayum nirudhya medhavi; jivanmukto bhaved dhruvam |
vāyuṁ nirudhya medhāvī; jīvanmukto bhaved dhruvam ।

samadhih samatavastha; jivatma-paramatmanoh ||123||
samādhiḥ samatāvasthā; jīvātma-paramātmanoḥ ॥123॥

yadi syad deham utsrashtum; ichha ched udsrijet svayam |
yadi syād deham utsraṣṭum; ichā ced udsr̥jet svayam ।

parabrahmani liyeta; tyaktva karma shubhashubham ||124||
parabrahmaṇi līyeta; tyaktvā karma śubhāśubham ॥124॥

atha chen na samutsrashtum; sva-shariram yadi priyam |
atha cen na samutsraṣṭuṁ; sva-śarīraṁ yadi priyam ।

sarva-lokeshu vichared; animadi-gunanvitah ||125||
sarva-lokeṣu vicared; aṇimādi-guṇānvitaḥ ॥125॥

kada chit svechchhaya devo; bhutva svarge 'pi sancharet |
kadā cit svecchayā devo; bhūtvā svarge 'pi saṁcaret ।

manushyo vapi yakso va; svechchhaya hi ksanad bhavet ||126||
manuṣyo vāpi yakṣo vā; svecchayā hi kṣanād bhavet ॥126॥

sinho vyaghro gajo va syat; ichchhaya jantunam vrajet |
siṁho vyāghro gajo vā syāt; icchayā jantūnāṁ vrajet ।

yatheshtham eva varteta; yogi vidvan maheshvarah ||127||
yatheṣṭhaṁ eva varteta; yogī vidvān maheśvaraḥ ॥127॥

kavi-margo 'yam uktas te; sankrite ‘shtanga yogatah ||128||
kavi-mārgo 'yam uktas te; sānkr̥te ‘ṣṭāṅga yogataḥ ॥128॥

siddhanam kapiladinam; matam vaksye tatah param |
siddhānāṁ kapilādīnāṁ; mataṁ vakṣye tataḥ param ।

abhyasa-bhedato bhedah; phalam tu samam eva hi ||129||
abhyāsa-bhedato bhedaḥ; phalaṁ tu samam eva hi ॥129॥

maha-mudram pravaksyami; bhairavenotam adarat ||130||
mahā-mudrāṁ pravakṣyāmi; bhairaveṇotam ādarāt ॥130॥

parshnim vamasya padasya; yoni-stane niyojayet |
pārṣṇiṁ vāmasya pādasya; yoni-stāne niyojayet ।

prasarya daksinam padam; hastabhyam dharayed dridham ||131||
prasārya dakṣiṇaṁ pādaṁ; hastābhyāṁ dhārayed dr̥ḍham ॥131॥

chibukam hridi vinyasya; purayed vayuna punah |
cibukaṁ hr̥di vinyasya; pūrayed vāyunā punaḥ ।

kumbhakena yatha-shaktya; dharayitva tu rechayet ||132||
kumbhakena yathā-śaktyā; dhārayitvā tu recayet ॥132॥

vamangena samabhyasya; daksinangena chabhyaset ||133||
vāmāṅgena samabhyasya; dakṣiṇāṅgena cābhyaset ॥133॥

prasaritas tu yah padas; tam urupari-vinyaset |
prasāritas tu yaḥ pādas; tam ūrūpari-vinyaset ।

ayam eva maha-bandho; mudravach chamum abhyaset ||134||
ayam eva mahā-bandho; mudrāvac cāmum abhyaset ॥134॥

maha-bandha-sthito bhumau; sphichau santadayet shanaih |
mahā-bandha-sthito bhūmau; sphicau saṁtāḍayet śanaiḥ ।

ayam eva maha-vedhah; siddhair abhyasate naraih ||135||
ayam eva mahā-vedhaḥ; siddhair abhyasate naraiḥ ॥135॥

antah-kapala-kuhare; jihvam vyavartya bandhayet |
antaḥ-kapāla-kuhare; jihvāṁ vyāvartya bandhayet ।

bhru-madhye drishtir apy esha; murdra bhavati khechari ||136||
bhrū-madhye dr̥ṣṭir apy eṣā; murdrā bhavati khecarī ॥136॥

kantham akunchya hridaye; sthapayed dridham ichchhaya |
kaṇṭham ākuñcya hr̥daye; sthāpayed dr̥ḍham icchayā ।

jalandharo bandha esha; anrita-drava-palakah ||137||
jālandharo bandha eṣa; amr̥ta-drava-pālakaḥ ॥137॥

nabhi-sthagnih kapalasya; sahasra-kamala-chyutam |
nābhi-sthāgniḥ kapālasya; sahasra-kamala-cyutam ।

anritam sarvada tavad; antar jvalati dehinam ||138||
amr̥taṁ sarvadā tāvad; antar jvalati dehinām ॥138॥

yatha chagnis tad anritam; na pibet tu pibet svayam |
yathā cāgnis tad amr̥taṁ; na pibet tu pibet svayam ।

yati paschima-margena; evam abhyasatah sada |
yāti paścima-mārgeṇa; evam abhyāsataḥ sadā ।

anritam kurute deham; jalandharam ato 'bhyaset ||139||
amr̥taṁ kurute dehaṁ; jālandharam ato 'bhyaset ॥139॥

uddiyanam tu sahajam; gunaughat kathitam sada |
uḍḍiyāṇaṁ tu sahajaṁ; guṇaughāt kathitaṁ sadā ।

abhyased asta-tandras tu; vriddo 'pi taruno bhavet ||140||
abhyased asta-tandras tu; vr̥ddo 'pi taruṇo bhavet ॥140॥

nabher urdhvam adhash chapi; tanam kuryat prayatnatah |
nābher ūrdhvam adhaś cāpi; tānaṁ kuryāt prayatnataḥ ।

shan-masam abhyasen nrityum; jayed eva na sanshayah ||141||
ṣaṇ-māsam abhyasen mr̥tyuṁ; jayed eva na saṁśayaḥ ॥141॥

mula-bandham tu yo nityam; abhyaset sa cha yoga-vit ||142||
mūla-bandhaṁ tu yo nityam; abhyaset sa ca yoga-vit ॥142॥

gude parshnim tu sampidya; vayum akunchayed balat |
gude pārṣṇiṁ tu sampīḍya; vāyum ākuñcayed balāt ।

varam varam yatha chordhvam; samayati samiranah ||143||
vāraṁ vāraṁ yathā cordhvaṁ; samāyāti samīraṇaḥ ॥143॥

pranapanau nada-bindu; mula-bandhena chaikatam |
prāṇāpānau nāda-bindū; mūla-bandhena caikatāṁ ।

gatva yogasya sansiddhim; yachchhato natra sanshayah ||144||
gatvā yogasya saṁsiddhiṁ; yacchato nātra saṁśayaḥ ॥144॥

karanam viparitakhyam; sarva-vyadhi-vinashanam |
karaṇaṁ viparītākhyāṁ; sarva-vyādhi-vināśanam ।

nityam abhyasa-yuktasya; jathara-gnir vivardhate ||145||
nityam abhyāsa-yuktasya; jaṭhara-gnir vivardhate ॥145॥

aharo bahulas tasya; sampadyah sankrite dhruvam |
āhāro bahulas tasya; saṁpādyaḥ sāṅkr̥te dhruvam ।

alpaharo yadi bhaved; agnir daham karoti vai ||146||
alpāhāro yadi bhaved; agnir dāhaṁ karoti vai ॥146॥

urdhvam bhanur adhash chandras; tat yatha shrinu sankrite ||147||
ūrdhvaṁ bhānur adhaś candras; tat yathā śr̥ṇu sāṅkr̥te ॥147॥

adhah-shiras chordhva-padah; ksanam syat prathame dine |
adhaḥ-śiras cordhva-pādaḥ; kṣaṇaṁ syāt prathame dine ।

ksanat tu kinchid adhikam; abhyasena dine dine ||148||
kṣaṇāt tu kiṁcid adhikam; abhyāsena dine dine ॥148॥

valish cha palitash chaiva; shan masordhvam na drishyate |
valiś ca palitaś caiva; ṣaṇ māsordhvaṁ na dr̥śyate ।

yamamatram tu yo nityam; abhyaset sa tu yoga-vit ||149||
yāmamātraṁ tu yo nityam; abhyaset sa tu yoga-vit ॥149॥

vajrolim kathayishyami; gopitam sarva-yogibhih |
vajroliṁ kathayiṣyāmi; gopitaṁ sarva-yogibhiḥ ।

ativaitad rahasyam tu; na deyam yasya kasya chit ||150||
atīvaitad rahasyaṁ tu; na deyaṁ yasya kasya cit ॥150॥

sva-pranais tu samo yo syat; tasmai na kathayed dhruvam |
sva-prāṇais tu samo yo syāt; tasmai na kathayed dhruvam ।

svechchhaya vartamano 'pi; yogokta niyamair-vina ||151||
svecchayā vartamāno 'pi; yogokta niyamair-vinā ॥151॥

vajrolim yo vijanati; sa yogi siddhi-bhajanah ||152||
vajroliṁ yo vijānāti; sa yogī siddhi-bhājanaḥ ॥152॥

tatra vastu-dvayam vaksye; dur-labham yena kena chit |
tatra vastu-dvayaṁ vakṣye; dur-labhaṁ yena kena cit ।

labhyete yadi tasyaiva; yoga-siddhi-karam snritam ||153||
labhyete yadi tasyaiva; yoga-siddhi-karaṁ smr̥tam ॥153॥

ksiram angi-rasam cheti; dayor adyam tu labhyate |
kṣīram āṅgi-rasaṁ ceti; dayor ādyaṁ tu labhyate ।

dvitiyam dur-labham punsa; stribhyah sadhyam upayatah ||154||
dvitīyaṁ dur-labhaṁ puṁsā; strībhyaḥ sādhyam upāyataḥ ॥154॥

yogabhyasa-rata stri cha; punsa yatnena sadhayet |
yogābhyāsa-ratā strī ca; puṁsā yatnena sādhayet ।

puman stri va yad anyonyam; stri-puns-tva* anapeksaya ||155||
pūmān strī vā yad anyonyaṁ; strī-puṁs-tva* anapekṣayā ॥155॥

sva-prayojana-matrai-ka; sadhanat siddhim apnuyat |
sva-prayojana-mātrai-ka; sādhanāt siddhim āpnuyāt ।

chalito yadi bindus tam; urdhvram akrishya raksayet ||156||
calito yadi bindus tam; ūrdhvram ākr̥ṣya rakṣayet ॥156॥

evam cha raksito bindur; nrityum jayati tattvatah |
evaṁ ca rakṣito bindur; mr̥tyuṁ jayati tattvataḥ ।

maranam bindu-patena; jivanam bindu-dharanat ||157||
maraṇaṁ bindu-pātena; jīvanaṁ bindu-dhāraṇāt ॥157॥

bindu-raksa-prasadena; sarve sidhyanti yoginah ||158||
bindu-rakṣā-prasādena; sarve sidhyanti yoginaḥ ॥158॥

amarolis tatha si*yat; sahajolis-tato yatha |
amarolis tathā si*yāt; sahajolis-tato yathā ।

tad-abhyasa-kramah shasyah; siddhanam sampradayatah ||159||
tad-abhyāsa-kramaḥ śasyaḥ; siddhānāṁ sampradāyataḥ ॥159॥

etaih sarvais tu kathitair; abhi*yaset kalakaltah |
etaiḥ sarvais tu kathitair; abhi*yaset kālakāltaḥ ।

tato bhaved raja-yogo; nantara bhavati dhruvam ||160||
tato bhaved rāja-yogo; nāntarā bhavati dhruvam ॥160॥

na dinmatrena siddhih syat; abhyasenaiva jayate |
na diṅmātreṇa siddhiḥ syāt; abhyāsenaiva jāyate ।

raja-yogam varam prapya; sarva-sattva-vashankaram ||161||
rāja-yogaṁ varaṁ prāpya; sarva-sattva-vaśaṁkaram ॥161॥

sarvam kuryan na va-kuryad; yatharuchi-vicheshtitam ||162||
sarvaṁ kuryān na vā-kuryād; yathāruci-viceṣṭitam ॥162॥

yatha tu raja-yogena; nishpanna yoginah kriya |
yathā tu rāja-yogena; niṣpannā yoginaḥ kriyā ।

tathavastha hi nishpattir; bhukti-mukti-phala-prada ||163||
tathāvasthā hi niṣpattir; bhukti-mukti-phala-pradā ॥163॥

sarvam te kathitam brahman; sankrite yogam achara ||164||
sarvaṁ te kathitaṁ brahman; sāṅkr̥te yogam ācara ॥164॥

iti tasya vachah shrutva; shankritir yogam aptavan |
iti tasya vacaḥ śrutvā; śāṅkr̥tir yogam āptavān ।

sarva-siddhim avapyasau; dattatreya-prasadatah ||165||
sarva-siddhim avāpyāsau; dattātreya-prasādataḥ ॥165॥

ya idam pathate nityam; sadhubhyah shravayed api |
ya idaṁ paṭhate nityaṁ; sādhubhyaḥ śrāvayed api ।

tasya yogah kramenai va; sidhyaty eva na sanshayah ||166||
tasya yogaḥ krameṇai va; sidhyaty eva na saṁśayaḥ ॥166॥

yogino 'bhyasa-yukta ye; hy aranyeshu griheshu va |
yogino 'bhyāsa-yuktā ye; hy āraṇyeṣu gr̥heṣu vā ।

bahu-kalam ramante sma; jana-sanga-vivarjitah ||167||
bahu-kālaṁ ramante sma; jana-saṅga-vivarjitāḥ ॥167॥

tasmat sarva-prayatnena; yogam eva sadabhyaset |
tasmāt sarva-prayatnena; yogam eva sadābhyaset ।

yogabhyaso janma-phalam; nish-phala itarah kriyah ||168||
yogābhyāso janma-phalaṁ; niṣ-phalā itarāḥ kriyāḥ ॥168॥

maha-maya-prasadena; sarvesham astu tat-sukham |
mahā-māyā-prasādena; sarveṣām astu tat-sukham ।

etat sarvam yatha yuktam; tam evaradhayet tatah ||169||
etat sarvaṁ yathā yuktaṁ; tām evārādhayet tataḥ ॥169॥

yah sansnritya muninam, api durita-haro, yoga-siddhi-pradash cha;
yaḥ saṁsmr̥tyā munīnām, api durita-haro, yoga-siddhi-pradaś ca;

karunyad yah pravakta, sukha-hridaya-hrito, yoga-shastrasya nathah |
kāruṇyād yaḥ pravaktā, sukha-hr̥daya-hr̥to, yoga-śāstrasya nāṭhaḥ ।

tasyaham bhakti-shunyo, 'py-akhila-jana-guror, bhakti-chintamaner hi;
tasyāhaṁ bhakti-śūnyo, 'py-akhila-jana-guror, bhakti-cintāmaṇer hi;

dattatreyasya vishnoh, pada-nalina-yugam, nityam eva prapadye ||170||
dattātreyasya viṣṇoḥ, pada-nalina-yugaṁ, nityam eva prapadye ॥170॥

Messages and ratings

Your rating:

No messages.